B 100-3 Lalitavistara
Manuscript culture infobox
Filmed in: B 100/3
Title: Lalitavistara
Dimensions: 41 x 11.5 cm x 273 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/278
Remarks:
Reel No. B 100/3
Title Lalitavistara
Subject Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, fols. 258–269 are missing.
Size 41.0 x 11.5 cm
Folios 273
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Scribe Tejadatta
Date of Copying SAM (NS) 964 (~ 1844)
Place of Copying Lalitapur
Donor Naravīra Siṃha
Place of Deposit NAK
Accession No. 3/278
Manuscript Features
Colophon is in Newari.
Excerpts
Beginning
❖ oṃ namo ratnatrayāya || ❁ ||
oṃ namo daśadiganantāparyyantalokadhātupratiṣṭhitasarvabuddhabodhisatvāryyaśrā(2)vakapratyekabuddhebhyo tītānāgatapratyutpannebhya || ❁ || evam mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ vi(3)harati sma || jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhir bhi(4)kṣusahasraiḥ || tadyathā || (fol. 1v, ll. 1-4)
iti śrīlalitavistaranidānaparivartto nāma prathamaḥ ❁ || (fol. 6v2)
iti śrīlalitavistare samutsāhanaparivartto nāma dvitīyaḥ || 2 || || (fol. 11r1)
iti śrīlaOlitavistare kulapariśuddhipariOvartto nāma tṛtīya || || (fol. 23v3)
iti śrīlalitavistare dharmālokamukhaparivartto nāma(fol. 30r1)ś caturthaḥ || ||
iti pracalaparivartto nāma pañcama || ❁ || (fol. 41v7)
iti garbhbhāvakāṃti prakaraśaṃ ṣaṣṭhaḥ || ❁ || (fol. 56v3-4)
iti janmaparivartto nāma saptamaḥ || || (fol. 85r2)
iti devakulopanayanaparivartto nāmāṣṭamaḥ || ❁ || (fol. 87r7)
iti ābharaṇaparivartto nāma nava(3)maḥ || ❁ || (fol. 89r2-3)
iti lipiśālāsaṃdarśanaparivartto nāma daśamaḥ || ❁ || (fol. 92v2)
iti kṛśigrāmaparivartto nāma ekādaśaḥ || || (fol. 96v6)
iti śilpaOkalāsaṃdarśanaparivartto nāma dvādaśama ||(4) || ❁ || (fol. 112r3-4)
iti saṃcodanāpariOvartto nāma trayodaśama adhyāyaḥ || O || ||
iti svapnaparivartto nāmaO caturdaśamaḥ || || (fol. 135r5)
iti abhiniṣkramaṇaparivartto nāma paṃcamadaśamaḥ || ❁ (2) || (fol. 160r1-2)
ityadhyeṣaśāparivartto nāmaḥ paṃcaviṃśatitamaḥ || ❁ (3) || (fol. 255r2-3)
End
idam avocad bhagavānv(!) āttamanāOs te ca maheśvaradevaputrapūrvaṃgamāḥ O śuddhāvāsakāyikā devaputrāḥ me || ❁ (5) ❁ || treyapūrvaṃgamāś ca sarvabodhisaOtvā mahāsatvā kāśyapapūrvagamāOś ca sarve mahāśrāvakāḥ sadevamānuṣāsu(6)ragaṃdharvaś ca loko bhagavato bhāṣitam abhyanaṃdann iti || ❁ || iti nigamaparivartto nāma saptāviṃśatitamaḥ || ❁ || (7)
sarvabodhisatvacaryāprasthāno lalitavistaro nāḥ || ❁ || ma(?) mahāyānasutraṃ ratnarājam iti samāptaṃ || ❁ || ❁ || (fol. 273r, ll. 4-7)
Colophon
ye dharmā hetuprabhāvā(!) hetu(!) teṣāṃ tathāgataḥ ||
hy avadat teṣāñ ca yo nirodha evaṃvādī mahāśramaṇaḥ || ❁ ||
śubham astu jagat || ❁ || || (2)
śreyos tu samvat 964 miti caitra śuklayā pūrṇṇamāsyāṃ tithau hastānakṣatra, vyāghātayoga, buddhavāra, thvakuhnu, thva śrī 3 lalitavistara pustaka,(3) siddhayakā dīna julo || ||
dānapati, śrīOlalitāpuramahānagarayā, bakaṃObāhārayā, kāśyapagotra, kāyaṣṭha, naravī(4)rasiṃhayā dharmacitta utpatti juyāo, piOtā dhanavīrasiṃ, mātṛ gaṃgālakṣmiO nihmaṃ, devaṃgata juyāo, nihmasayā nāma(5)na, thva śrī 2 lalitavistara pustaka cocakaṃO dayakā julo || śubhaṃ ||
naravīrasiṃhaOkasaya putra, mānavīrasiṃ, dvitṛyaputra, kṛṣṇṇa(6)mānasiṃ, tṛtīyaputra, kulamānasiṃ, bhāryyā, tejalakṣmī, thuti sakala parivārayāṃ, dharma citta utpatti juyāo, thva pustaka dayakā julo || ||
thva(7)guyā puṇyaṃ dānapatiyā, dhana, jana, guṇa, jñāna, saptavṛhiṃ paripurṇṇa juya māla, sāstrasa hlāko sāphalya juya māla || śrītejadattaṃ likhitaṃ śubhaṃ || (fol. 273v, ll. 1-7)
Microfilm Details
Reel No. B 100/3
Date of Filming not indicated
Exposures 271
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 39v-40r, 69v-70r, 75v-76r, 93v-94r, 95v-96r,
Catalogued by KT/RS
Date 04-07-2006