B 100-3 Lalitavistara

Manuscript culture infobox

Filmed in: B 100/3
Title: Lalitavistara
Dimensions: 41 x 11.5 cm x 273 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/278
Remarks:

Reel No. B 100/3

Title Lalitavistara

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, fols. 258–269 are missing.

Size 41.0 x 11.5 cm

Folios 273

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Scribe Tejadatta

Date of Copying SAM (NS) 964 (~ 1844)

Place of Copying Lalitapur

Donor Naravīra Siṃha

Place of Deposit NAK

Accession No. 3/278

Manuscript Features

Colophon is in Newari.

Excerpts

Beginning

❖ oṃ namo ratnatrayāya || ❁ ||

oṃ namo daśadiganantāparyyantalokadhātupratiṣṭhitasarvabuddhabodhisatvāryyaśrā(2)vakapratyekabuddhebhyo tītānāgatapratyutpannebhya || ❁ || evam mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ vi(3)harati sma || jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhir bhi(4)kṣusahasraiḥ || tadyathā || (fol. 1v, ll. 1-4)

iti śrīlalitavistaranidānaparivartto nāma prathamaḥ ❁ || (fol. 6v2)

iti śrīlalitavistare samutsāhanaparivartto nāma dvitīyaḥ || 2 || || (fol. 11r1)

iti śrīlaOlitavistare kulapariśuddhipariOvartto nāma tṛtīya || || (fol. 23v3)

iti śrīlalitavistare dharmālokamukhaparivartto nāma(fol. 30r1)ś caturthaḥ || ||

iti pracalaparivartto nāma pañcama || ❁ || (fol. 41v7)

iti garbhbhāvakāṃti prakaraśaṃ ṣaṣṭhaḥ || ❁ || (fol. 56v3-4)

iti janmaparivartto nāma saptamaḥ || || (fol. 85r2)

iti devakulopanayanaparivartto nāmāṣṭamaḥ || ❁ || (fol. 87r7)

iti ābharaṇaparivartto nāma nava(3)maḥ || ❁ || (fol. 89r2-3)

iti lipiśālāsaṃdarśanaparivartto nāma daśamaḥ || ❁ || (fol. 92v2)

iti kṛśigrāmaparivartto nāma ekādaśaḥ || || (fol. 96v6)

iti śilpaOkalāsaṃdarśanaparivartto nāma dvādaśama ||(4) || ❁ || (fol. 112r3-4)

iti saṃcodanāpariOvartto nāma trayodaśama adhyāyaḥ || O || ||

iti svapnaparivartto nāmaO caturdaśamaḥ || || (fol. 135r5)

iti abhiniṣkramaṇaparivartto nāma paṃcamadaśamaḥ || ❁ (2) || (fol. 160r1-2)

ityadhyeṣaśāparivartto nāmaḥ paṃcaviṃśatitamaḥ || ❁ (3) || (fol. 255r2-3)

End

idam avocad bhagavānv(!) āttamanāOs te ca maheśvaradevaputrapūrvaṃgamāḥ O śuddhāvāsakāyikā devaputrāḥ me || ❁ (5) ❁ || treyapūrvaṃgamāś ca sarvabodhisaOtvā mahāsatvā kāśyapapūrvagamāOś ca sarve mahāśrāvakāḥ sadevamānuṣāsu(6)ragaṃdharvaś ca loko bhagavato bhāṣitam abhyanaṃdann iti || ❁ || iti nigamaparivartto nāma saptāviṃśatitamaḥ || ❁ || (7)

sarvabodhisatvacaryāprasthāno lalitavistaro nāḥ || ❁ || ma(?) mahāyānasutraṃ ratnarājam iti samāptaṃ || ❁ || ❁ || (fol. 273r, ll. 4-7)

Colophon

ye dharmā hetuprabhāvā(!) hetu(!) teṣāṃ tathāgataḥ ||
hy avadat teṣāñ ca yo nirodha evaṃvādī mahāśramaṇaḥ || ❁ ||

śubham astu jagat || ❁ || || (2)

śreyos tu samvat 964 miti caitra śuklayā pūrṇṇamāsyāṃ tithau hastānakṣatra, vyāghātayoga, buddhavāra, thvakuhnu, thva śrī 3 lalitavistara pustaka,(3) siddhayakā dīna julo || ||

dānapati, śrīOlalitāpuramahānagarayā, bakaṃObāhārayā, kāśyapagotra, kāyaṣṭha, naravī(4)rasiṃhayā dharmacitta utpatti juyāo, piOtā dhanavīrasiṃ, mātṛ gaṃgālakṣmiO nihmaṃ, devaṃgata juyāo, nihmasayā nāma(5)na, thva śrī 2 lalitavistara pustaka cocakaṃO dayakā julo || śubhaṃ ||

naravīrasiṃhaOkasaya putra, mānavīrasiṃ, dvitṛyaputra, kṛṣṇṇa(6)mānasiṃ, tṛtīyaputra, kulamānasiṃ, bhāryyā, tejalakṣmī, thuti sakala parivārayāṃ, dharma citta utpatti juyāo, thva pustaka dayakā julo || ||

thva(7)guyā puṇyaṃ dānapatiyā, dhana, jana, guṇa, jñāna, saptavṛhiṃ paripurṇṇa juya māla, sāstrasa hlāko sāphalya juya māla || śrītejadattaṃ likhitaṃ śubhaṃ || (fol. 273v, ll. 1-7)

Microfilm Details

Reel No. B 100/3

Date of Filming not indicated

Exposures 271

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 39v-40r, 69v-70r, 75v-76r, 93v-94r, 95v-96r,

Catalogued by KT/RS

Date 04-07-2006